सुबन्तावली ?व्रणचिकित्सा

Roma

स्त्रीएकद्विबहु
प्रथमाव्रणचिकित्सा व्रणचिकित्से व्रणचिकित्साः
सम्बोधनम्व्रणचिकित्से व्रणचिकित्से व्रणचिकित्साः
द्वितीयाव्रणचिकित्साम् व्रणचिकित्से व्रणचिकित्साः
तृतीयाव्रणचिकित्सया व्रणचिकित्साभ्याम् व्रणचिकित्साभिः
चतुर्थीव्रणचिकित्सायै व्रणचिकित्साभ्याम् व्रणचिकित्साभ्यः
पञ्चमीव्रणचिकित्सायाः व्रणचिकित्साभ्याम् व्रणचिकित्साभ्यः
षष्ठीव्रणचिकित्सायाः व्रणचिकित्सयोः व्रणचिकित्सानाम्
सप्तमीव्रणचिकित्सायाम् व्रणचिकित्सयोः व्रणचिकित्सासु

अव्यय ॰व्रणचिकित्सम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria