सुबन्तावली ?व्रणभृत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्रणभृत् व्रणभृती व्रणभृन्ति
सम्बोधनम्व्रणभृत् व्रणभृती व्रणभृन्ति
द्वितीयाव्रणभृत् व्रणभृती व्रणभृन्ति
तृतीयाव्रणभृता व्रणभृद्भ्याम् व्रणभृद्भिः
चतुर्थीव्रणभृते व्रणभृद्भ्याम् व्रणभृद्भ्यः
पञ्चमीव्रणभृतः व्रणभृद्भ्याम् व्रणभृद्भ्यः
षष्ठीव्रणभृतः व्रणभृतोः व्रणभृताम्
सप्तमीव्रणभृति व्रणभृतोः व्रणभृत्सु

समास व्रणभृत्

अव्यय ॰व्रणभृत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria