Declension table of ?voḍhavya

Deva

NeuterSingularDualPlural
Nominativevoḍhavyam voḍhavye voḍhavyāni
Vocativevoḍhavya voḍhavye voḍhavyāni
Accusativevoḍhavyam voḍhavye voḍhavyāni
Instrumentalvoḍhavyena voḍhavyābhyām voḍhavyaiḥ
Dativevoḍhavyāya voḍhavyābhyām voḍhavyebhyaḥ
Ablativevoḍhavyāt voḍhavyābhyām voḍhavyebhyaḥ
Genitivevoḍhavyasya voḍhavyayoḥ voḍhavyānām
Locativevoḍhavye voḍhavyayoḥ voḍhavyeṣu

Compound voḍhavya -

Adverb -voḍhavyam -voḍhavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria