Declension table of ?vlīyamāna

Deva

MasculineSingularDualPlural
Nominativevlīyamānaḥ vlīyamānau vlīyamānāḥ
Vocativevlīyamāna vlīyamānau vlīyamānāḥ
Accusativevlīyamānam vlīyamānau vlīyamānān
Instrumentalvlīyamānena vlīyamānābhyām vlīyamānaiḥ vlīyamānebhiḥ
Dativevlīyamānāya vlīyamānābhyām vlīyamānebhyaḥ
Ablativevlīyamānāt vlīyamānābhyām vlīyamānebhyaḥ
Genitivevlīyamānasya vlīyamānayoḥ vlīyamānānām
Locativevlīyamāne vlīyamānayoḥ vlīyamāneṣu

Compound vlīyamāna -

Adverb -vlīyamānam -vlīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria