Declension table of ?vlīnavatī

Deva

FeminineSingularDualPlural
Nominativevlīnavatī vlīnavatyau vlīnavatyaḥ
Vocativevlīnavati vlīnavatyau vlīnavatyaḥ
Accusativevlīnavatīm vlīnavatyau vlīnavatīḥ
Instrumentalvlīnavatyā vlīnavatībhyām vlīnavatībhiḥ
Dativevlīnavatyai vlīnavatībhyām vlīnavatībhyaḥ
Ablativevlīnavatyāḥ vlīnavatībhyām vlīnavatībhyaḥ
Genitivevlīnavatyāḥ vlīnavatyoḥ vlīnavatīnām
Locativevlīnavatyām vlīnavatyoḥ vlīnavatīṣu

Compound vlīnavati - vlīnavatī -

Adverb -vlīnavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria