Declension table of ?vlīnavat

Deva

NeuterSingularDualPlural
Nominativevlīnavat vlīnavantī vlīnavatī vlīnavanti
Vocativevlīnavat vlīnavantī vlīnavatī vlīnavanti
Accusativevlīnavat vlīnavantī vlīnavatī vlīnavanti
Instrumentalvlīnavatā vlīnavadbhyām vlīnavadbhiḥ
Dativevlīnavate vlīnavadbhyām vlīnavadbhyaḥ
Ablativevlīnavataḥ vlīnavadbhyām vlīnavadbhyaḥ
Genitivevlīnavataḥ vlīnavatoḥ vlīnavatām
Locativevlīnavati vlīnavatoḥ vlīnavatsu

Adverb -vlīnavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria