Declension table of ?vletavya

Deva

MasculineSingularDualPlural
Nominativevletavyaḥ vletavyau vletavyāḥ
Vocativevletavya vletavyau vletavyāḥ
Accusativevletavyam vletavyau vletavyān
Instrumentalvletavyena vletavyābhyām vletavyaiḥ vletavyebhiḥ
Dativevletavyāya vletavyābhyām vletavyebhyaḥ
Ablativevletavyāt vletavyābhyām vletavyebhyaḥ
Genitivevletavyasya vletavyayoḥ vletavyānām
Locativevletavye vletavyayoḥ vletavyeṣu

Compound vletavya -

Adverb -vletavyam -vletavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria