Declension table of ?vleṣyat

Deva

MasculineSingularDualPlural
Nominativevleṣyan vleṣyantau vleṣyantaḥ
Vocativevleṣyan vleṣyantau vleṣyantaḥ
Accusativevleṣyantam vleṣyantau vleṣyataḥ
Instrumentalvleṣyatā vleṣyadbhyām vleṣyadbhiḥ
Dativevleṣyate vleṣyadbhyām vleṣyadbhyaḥ
Ablativevleṣyataḥ vleṣyadbhyām vleṣyadbhyaḥ
Genitivevleṣyataḥ vleṣyatoḥ vleṣyatām
Locativevleṣyati vleṣyatoḥ vleṣyatsu

Compound vleṣyat -

Adverb -vleṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria