Declension table of ?vleṣyantī

Deva

FeminineSingularDualPlural
Nominativevleṣyantī vleṣyantyau vleṣyantyaḥ
Vocativevleṣyanti vleṣyantyau vleṣyantyaḥ
Accusativevleṣyantīm vleṣyantyau vleṣyantīḥ
Instrumentalvleṣyantyā vleṣyantībhyām vleṣyantībhiḥ
Dativevleṣyantyai vleṣyantībhyām vleṣyantībhyaḥ
Ablativevleṣyantyāḥ vleṣyantībhyām vleṣyantībhyaḥ
Genitivevleṣyantyāḥ vleṣyantyoḥ vleṣyantīnām
Locativevleṣyantyām vleṣyantyoḥ vleṣyantīṣu

Compound vleṣyanti - vleṣyantī -

Adverb -vleṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria