Declension table of ?vleṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevleṣyamāṇaḥ vleṣyamāṇau vleṣyamāṇāḥ
Vocativevleṣyamāṇa vleṣyamāṇau vleṣyamāṇāḥ
Accusativevleṣyamāṇam vleṣyamāṇau vleṣyamāṇān
Instrumentalvleṣyamāṇena vleṣyamāṇābhyām vleṣyamāṇaiḥ vleṣyamāṇebhiḥ
Dativevleṣyamāṇāya vleṣyamāṇābhyām vleṣyamāṇebhyaḥ
Ablativevleṣyamāṇāt vleṣyamāṇābhyām vleṣyamāṇebhyaḥ
Genitivevleṣyamāṇasya vleṣyamāṇayoḥ vleṣyamāṇānām
Locativevleṣyamāṇe vleṣyamāṇayoḥ vleṣyamāṇeṣu

Compound vleṣyamāṇa -

Adverb -vleṣyamāṇam -vleṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria