सुबन्तावली ?विञ्जमर

Roma

नपुंसकम्एकद्विबहु
प्रथमाविञ्जमरम् विञ्जमरे विञ्जमराणि
सम्बोधनम्विञ्जमर विञ्जमरे विञ्जमराणि
द्वितीयाविञ्जमरम् विञ्जमरे विञ्जमराणि
तृतीयाविञ्जमरेण विञ्जमराभ्याम् विञ्जमरैः
चतुर्थीविञ्जमराय विञ्जमराभ्याम् विञ्जमरेभ्यः
पञ्चमीविञ्जमरात् विञ्जमराभ्याम् विञ्जमरेभ्यः
षष्ठीविञ्जमरस्य विञ्जमरयोः विञ्जमराणाम्
सप्तमीविञ्जमरे विञ्जमरयोः विञ्जमरेषु

समास विञ्जमर

अव्यय ॰विञ्जमरम् ॰विञ्जमरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria