सुबन्तावली ?विश्वेश्वरवेदपादस्तव

Roma

पुमान्एकद्विबहु
प्रथमाविश्वेश्वरवेदपादस्तवः विश्वेश्वरवेदपादस्तवौ विश्वेश्वरवेदपादस्तवाः
सम्बोधनम्विश्वेश्वरवेदपादस्तव विश्वेश्वरवेदपादस्तवौ विश्वेश्वरवेदपादस्तवाः
द्वितीयाविश्वेश्वरवेदपादस्तवम् विश्वेश्वरवेदपादस्तवौ विश्वेश्वरवेदपादस्तवान्
तृतीयाविश्वेश्वरवेदपादस्तवेन विश्वेश्वरवेदपादस्तवाभ्याम् विश्वेश्वरवेदपादस्तवैः विश्वेश्वरवेदपादस्तवेभिः
चतुर्थीविश्वेश्वरवेदपादस्तवाय विश्वेश्वरवेदपादस्तवाभ्याम् विश्वेश्वरवेदपादस्तवेभ्यः
पञ्चमीविश्वेश्वरवेदपादस्तवात् विश्वेश्वरवेदपादस्तवाभ्याम् विश्वेश्वरवेदपादस्तवेभ्यः
षष्ठीविश्वेश्वरवेदपादस्तवस्य विश्वेश्वरवेदपादस्तवयोः विश्वेश्वरवेदपादस्तवानाम्
सप्तमीविश्वेश्वरवेदपादस्तवे विश्वेश्वरवेदपादस्तवयोः विश्वेश्वरवेदपादस्तवेषु

समास विश्वेश्वरवेदपादस्तव

अव्यय ॰विश्वेश्वरवेदपादस्तवम् ॰विश्वेश्वरवेदपादस्तवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria