Declension table of ?viśveśvaramāhātmya

Deva

NeuterSingularDualPlural
Nominativeviśveśvaramāhātmyam viśveśvaramāhātmye viśveśvaramāhātmyāni
Vocativeviśveśvaramāhātmya viśveśvaramāhātmye viśveśvaramāhātmyāni
Accusativeviśveśvaramāhātmyam viśveśvaramāhātmye viśveśvaramāhātmyāni
Instrumentalviśveśvaramāhātmyena viśveśvaramāhātmyābhyām viśveśvaramāhātmyaiḥ
Dativeviśveśvaramāhātmyāya viśveśvaramāhātmyābhyām viśveśvaramāhātmyebhyaḥ
Ablativeviśveśvaramāhātmyāt viśveśvaramāhātmyābhyām viśveśvaramāhātmyebhyaḥ
Genitiveviśveśvaramāhātmyasya viśveśvaramāhātmyayoḥ viśveśvaramāhātmyānām
Locativeviśveśvaramāhātmye viśveśvaramāhātmyayoḥ viśveśvaramāhātmyeṣu

Compound viśveśvaramāhātmya -

Adverb -viśveśvaramāhātmyam -viśveśvaramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria