Declension table of ?viśvedevṛ

Deva

MasculineSingularDualPlural
Nominativeviśvedevā viśvedevārau viśvedevāraḥ
Vocativeviśvedevaḥ viśvedevārau viśvedevāraḥ
Accusativeviśvedevāram viśvedevārau viśvedevṝn
Instrumentalviśvedevrā viśvedevṛbhyām viśvedevṛbhiḥ
Dativeviśvedevre viśvedevṛbhyām viśvedevṛbhyaḥ
Ablativeviśvedevuḥ viśvedevṛbhyām viśvedevṛbhyaḥ
Genitiveviśvedevuḥ viśvedevroḥ viśvedevṝṇām
Locativeviśvedevari viśvedevroḥ viśvedevṛṣu

Compound viśvedevṛ -

Adverb -viśvedevṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria