Declension table of viśvaścandra

Deva

NeuterSingularDualPlural
Nominativeviśvaścandram viśvaścandre viśvaścandrāṇi
Vocativeviśvaścandra viśvaścandre viśvaścandrāṇi
Accusativeviśvaścandram viśvaścandre viśvaścandrāṇi
Instrumentalviśvaścandreṇa viśvaścandrābhyām viśvaścandraiḥ
Dativeviśvaścandrāya viśvaścandrābhyām viśvaścandrebhyaḥ
Ablativeviśvaścandrāt viśvaścandrābhyām viśvaścandrebhyaḥ
Genitiveviśvaścandrasya viśvaścandrayoḥ viśvaścandrāṇām
Locativeviśvaścandre viśvaścandrayoḥ viśvaścandreṣu

Compound viśvaścandra -

Adverb -viśvaścandram -viśvaścandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria