Declension table of ?viśvaśambhū_ā

Deva

FeminineSingularDualPlural
Nominativeviśvaśambhū_ā viśvaśambhū_e viśvaśambhū_āḥ
Vocativeviśvaśambhū_e viśvaśambhū_e viśvaśambhū_āḥ
Accusativeviśvaśambhū_ām viśvaśambhū_e viśvaśambhū_āḥ
Instrumentalviśvaśambhū_ayā viśvaśambhū_ābhyām viśvaśambhū_ābhiḥ
Dativeviśvaśambhū_āyai viśvaśambhū_ābhyām viśvaśambhū_ābhyaḥ
Ablativeviśvaśambhū_āyāḥ viśvaśambhū_ābhyām viśvaśambhū_ābhyaḥ
Genitiveviśvaśambhū_āyāḥ viśvaśambhū_ayoḥ viśvaśambhū_ānām
Locativeviśvaśambhū_āyām viśvaśambhū_ayoḥ viśvaśambhū_āsu

Adverb -viśvaśambhū_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria