Declension table of ?viśvaśambhū

Deva

NeuterSingularDualPlural
Nominativeviśvaśambhu viśvaśambhunī viśvaśambhūni
Vocativeviśvaśambhu viśvaśambhunī viśvaśambhūni
Accusativeviśvaśambhu viśvaśambhunī viśvaśambhūni
Instrumentalviśvaśambhunā viśvaśambhubhyām viśvaśambhubhiḥ
Dativeviśvaśambhune viśvaśambhubhyām viśvaśambhubhyaḥ
Ablativeviśvaśambhunaḥ viśvaśambhubhyām viśvaśambhubhyaḥ
Genitiveviśvaśambhunaḥ viśvaśambhunoḥ viśvaśambhūnām
Locativeviśvaśambhuni viśvaśambhunoḥ viśvaśambhuṣu

Compound viśvaśambhu -

Adverb -viśvaśambhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria