Declension table of ?viśvavyacas

Deva

MasculineSingularDualPlural
Nominativeviśvavyacāḥ viśvavyacasau viśvavyacasaḥ
Vocativeviśvavyacaḥ viśvavyacasau viśvavyacasaḥ
Accusativeviśvavyacasam viśvavyacasau viśvavyacasaḥ
Instrumentalviśvavyacasā viśvavyacobhyām viśvavyacobhiḥ
Dativeviśvavyacase viśvavyacobhyām viśvavyacobhyaḥ
Ablativeviśvavyacasaḥ viśvavyacobhyām viśvavyacobhyaḥ
Genitiveviśvavyacasaḥ viśvavyacasoḥ viśvavyacasām
Locativeviśvavyacasi viśvavyacasoḥ viśvavyacaḥsu

Compound viśvavyacas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria