Declension table of ?viśvavyāpin

Deva

NeuterSingularDualPlural
Nominativeviśvavyāpi viśvavyāpinī viśvavyāpīni
Vocativeviśvavyāpin viśvavyāpi viśvavyāpinī viśvavyāpīni
Accusativeviśvavyāpi viśvavyāpinī viśvavyāpīni
Instrumentalviśvavyāpinā viśvavyāpibhyām viśvavyāpibhiḥ
Dativeviśvavyāpine viśvavyāpibhyām viśvavyāpibhyaḥ
Ablativeviśvavyāpinaḥ viśvavyāpibhyām viśvavyāpibhyaḥ
Genitiveviśvavyāpinaḥ viśvavyāpinoḥ viśvavyāpinām
Locativeviśvavyāpini viśvavyāpinoḥ viśvavyāpiṣu

Compound viśvavyāpi -

Adverb -viśvavyāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria