Declension table of ?viśvavyāpin

Deva

MasculineSingularDualPlural
Nominativeviśvavyāpī viśvavyāpinau viśvavyāpinaḥ
Vocativeviśvavyāpin viśvavyāpinau viśvavyāpinaḥ
Accusativeviśvavyāpinam viśvavyāpinau viśvavyāpinaḥ
Instrumentalviśvavyāpinā viśvavyāpibhyām viśvavyāpibhiḥ
Dativeviśvavyāpine viśvavyāpibhyām viśvavyāpibhyaḥ
Ablativeviśvavyāpinaḥ viśvavyāpibhyām viśvavyāpibhyaḥ
Genitiveviśvavyāpinaḥ viśvavyāpinoḥ viśvavyāpinām
Locativeviśvavyāpini viśvavyāpinoḥ viśvavyāpiṣu

Compound viśvavyāpi -

Adverb -viśvavyāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria