Declension table of ?viśvavisāriṇī

Deva

FeminineSingularDualPlural
Nominativeviśvavisāriṇī viśvavisāriṇyau viśvavisāriṇyaḥ
Vocativeviśvavisāriṇi viśvavisāriṇyau viśvavisāriṇyaḥ
Accusativeviśvavisāriṇīm viśvavisāriṇyau viśvavisāriṇīḥ
Instrumentalviśvavisāriṇyā viśvavisāriṇībhyām viśvavisāriṇībhiḥ
Dativeviśvavisāriṇyai viśvavisāriṇībhyām viśvavisāriṇībhyaḥ
Ablativeviśvavisāriṇyāḥ viśvavisāriṇībhyām viśvavisāriṇībhyaḥ
Genitiveviśvavisāriṇyāḥ viśvavisāriṇyoḥ viśvavisāriṇīnām
Locativeviśvavisāriṇyām viśvavisāriṇyoḥ viśvavisāriṇīṣu

Compound viśvavisāriṇi - viśvavisāriṇī -

Adverb -viśvavisāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria