Declension table of ?viśvavijayin

Deva

MasculineSingularDualPlural
Nominativeviśvavijayī viśvavijayinau viśvavijayinaḥ
Vocativeviśvavijayin viśvavijayinau viśvavijayinaḥ
Accusativeviśvavijayinam viśvavijayinau viśvavijayinaḥ
Instrumentalviśvavijayinā viśvavijayibhyām viśvavijayibhiḥ
Dativeviśvavijayine viśvavijayibhyām viśvavijayibhyaḥ
Ablativeviśvavijayinaḥ viśvavijayibhyām viśvavijayibhyaḥ
Genitiveviśvavijayinaḥ viśvavijayinoḥ viśvavijayinām
Locativeviśvavijayini viśvavijayinoḥ viśvavijayiṣu

Compound viśvavijayi -

Adverb -viśvavijayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria