Declension table of viśvavidvasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvavidvān | viśvavidvāṃsau | viśvavidvāṃsaḥ |
Vocative | viśvavidvan | viśvavidvāṃsau | viśvavidvāṃsaḥ |
Accusative | viśvavidvāṃsam | viśvavidvāṃsau | viśvaviduṣaḥ |
Instrumental | viśvaviduṣā | viśvavidvadbhyām | viśvavidvadbhiḥ |
Dative | viśvaviduṣe | viśvavidvadbhyām | viśvavidvadbhyaḥ |
Ablative | viśvaviduṣaḥ | viśvavidvadbhyām | viśvavidvadbhyaḥ |
Genitive | viśvaviduṣaḥ | viśvaviduṣoḥ | viśvaviduṣām |
Locative | viśvaviduṣi | viśvaviduṣoḥ | viśvavidvatsu |