Declension table of ?viśvavidvas

Deva

MasculineSingularDualPlural
Nominativeviśvavidvān viśvavidvāṃsau viśvavidvāṃsaḥ
Vocativeviśvavidvan viśvavidvāṃsau viśvavidvāṃsaḥ
Accusativeviśvavidvāṃsam viśvavidvāṃsau viśvaviduṣaḥ
Instrumentalviśvaviduṣā viśvavidvadbhyām viśvavidvadbhiḥ
Dativeviśvaviduṣe viśvavidvadbhyām viśvavidvadbhyaḥ
Ablativeviśvaviduṣaḥ viśvavidvadbhyām viśvavidvadbhyaḥ
Genitiveviśvaviduṣaḥ viśvaviduṣoḥ viśvaviduṣām
Locativeviśvaviduṣi viśvaviduṣoḥ viśvavidvatsu

Compound viśvavidvat -

Adverb -viśvavidvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria