Declension table of ?viśvaveda

Deva

MasculineSingularDualPlural
Nominativeviśvavedaḥ viśvavedau viśvavedāḥ
Vocativeviśvaveda viśvavedau viśvavedāḥ
Accusativeviśvavedam viśvavedau viśvavedān
Instrumentalviśvavedena viśvavedābhyām viśvavedaiḥ viśvavedebhiḥ
Dativeviśvavedāya viśvavedābhyām viśvavedebhyaḥ
Ablativeviśvavedāt viśvavedābhyām viśvavedebhyaḥ
Genitiveviśvavedasya viśvavedayoḥ viśvavedānām
Locativeviśvavede viśvavedayoḥ viśvavedeṣu

Compound viśvaveda -

Adverb -viśvavedam -viśvavedāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria