Declension table of ?viśvavat

Deva

NeuterSingularDualPlural
Nominativeviśvavat viśvavantī viśvavatī viśvavanti
Vocativeviśvavat viśvavantī viśvavatī viśvavanti
Accusativeviśvavat viśvavantī viśvavatī viśvavanti
Instrumentalviśvavatā viśvavadbhyām viśvavadbhiḥ
Dativeviśvavate viśvavadbhyām viśvavadbhyaḥ
Ablativeviśvavataḥ viśvavadbhyām viśvavadbhyaḥ
Genitiveviśvavataḥ viśvavatoḥ viśvavatām
Locativeviśvavati viśvavatoḥ viśvavatsu

Adverb -viśvavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria