Declension table of viśvavapariDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvavapari | viśvavapariṇī | viśvavaparīṇi |
Vocative | viśvavapari | viśvavapariṇī | viśvavaparīṇi |
Accusative | viśvavapari | viśvavapariṇī | viśvavaparīṇi |
Instrumental | viśvavapariṇā | viśvavaparibhyām | viśvavaparibhiḥ |
Dative | viśvavapariṇe | viśvavaparibhyām | viśvavaparibhyaḥ |
Ablative | viśvavapariṇaḥ | viśvavaparibhyām | viśvavaparibhyaḥ |
Genitive | viśvavapariṇaḥ | viśvavapariṇoḥ | viśvavaparīṇām |
Locative | viśvavapariṇi | viśvavapariṇoḥ | viśvavapariṣu |