Declension table of ?viśvavapari

Deva

MasculineSingularDualPlural
Nominativeviśvavapariḥ viśvavaparī viśvavaparayaḥ
Vocativeviśvavapare viśvavaparī viśvavaparayaḥ
Accusativeviśvavaparim viśvavaparī viśvavaparīn
Instrumentalviśvavapariṇā viśvavaparibhyām viśvavaparibhiḥ
Dativeviśvavaparaye viśvavaparibhyām viśvavaparibhyaḥ
Ablativeviśvavapareḥ viśvavaparibhyām viśvavaparibhyaḥ
Genitiveviśvavapareḥ viśvavaparyoḥ viśvavaparīṇām
Locativeviśvavaparau viśvavaparyoḥ viśvavapariṣu

Compound viśvavapari -

Adverb -viśvavapari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria