Declension table of ?viśvavah

Deva

MasculineSingularDualPlural
Nominativeviśvavāṭ viśvavāhau viśvavāhaḥ
Vocativeviśvavan viśvavāhau viśvavāhaḥ
Accusativeviśvavāham viśvavāhau viśvauhaḥ
Instrumentalviśvauhā viśvavāḍbhyām viśvavāḍbhiḥ
Dativeviśvauhe viśvavāḍbhyām viśvavāḍbhyaḥ
Ablativeviśvauhaḥ viśvavāḍbhyām viśvavāḍbhyaḥ
Genitiveviśvauhaḥ viśvauhoḥ viśvauhām
Locativeviśvauhi viśvauhoḥ viśvavāṭsu

Adverb -viśvavah

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria