Declension table of ?viśvavṛtti

Deva

FeminineSingularDualPlural
Nominativeviśvavṛttiḥ viśvavṛttī viśvavṛttayaḥ
Vocativeviśvavṛtte viśvavṛttī viśvavṛttayaḥ
Accusativeviśvavṛttim viśvavṛttī viśvavṛttīḥ
Instrumentalviśvavṛttyā viśvavṛttibhyām viśvavṛttibhiḥ
Dativeviśvavṛttyai viśvavṛttaye viśvavṛttibhyām viśvavṛttibhyaḥ
Ablativeviśvavṛttyāḥ viśvavṛtteḥ viśvavṛttibhyām viśvavṛttibhyaḥ
Genitiveviśvavṛttyāḥ viśvavṛtteḥ viśvavṛttyoḥ viśvavṛttīnām
Locativeviśvavṛttyām viśvavṛttau viśvavṛttyoḥ viśvavṛttiṣu

Compound viśvavṛtti -

Adverb -viśvavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria