Declension table of ?viśvaujasā

Deva

FeminineSingularDualPlural
Nominativeviśvaujasā viśvaujase viśvaujasāḥ
Vocativeviśvaujase viśvaujase viśvaujasāḥ
Accusativeviśvaujasām viśvaujase viśvaujasāḥ
Instrumentalviśvaujasayā viśvaujasābhyām viśvaujasābhiḥ
Dativeviśvaujasāyai viśvaujasābhyām viśvaujasābhyaḥ
Ablativeviśvaujasāyāḥ viśvaujasābhyām viśvaujasābhyaḥ
Genitiveviśvaujasāyāḥ viśvaujasayoḥ viśvaujasānām
Locativeviśvaujasāyām viśvaujasayoḥ viśvaujasāsu

Adverb -viśvaujasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria