Declension table of viśvaturDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | viśvatūḥ | viśvaturau | viśvaturaḥ |
Vocative | viśvatūḥ | viśvaturau | viśvaturaḥ |
Accusative | viśvaturam | viśvaturau | viśvaturaḥ |
Instrumental | viśvaturā | viśvatūrbhyām | viśvatūrbhiḥ |
Dative | viśvature | viśvatūrbhyām | viśvatūrbhyaḥ |
Ablative | viśvaturaḥ | viśvatūrbhyām | viśvatūrbhyaḥ |
Genitive | viśvaturaḥ | viśvaturoḥ | viśvaturām |
Locative | viśvaturi | viśvaturoḥ | viśvatūrṣu |