Declension table of ?viśvatoya

Deva

NeuterSingularDualPlural
Nominativeviśvatoyam viśvatoye viśvatoyāni
Vocativeviśvatoya viśvatoye viśvatoyāni
Accusativeviśvatoyam viśvatoye viśvatoyāni
Instrumentalviśvatoyena viśvatoyābhyām viśvatoyaiḥ
Dativeviśvatoyāya viśvatoyābhyām viśvatoyebhyaḥ
Ablativeviśvatoyāt viśvatoyābhyām viśvatoyebhyaḥ
Genitiveviśvatoyasya viśvatoyayoḥ viśvatoyānām
Locativeviśvatoye viśvatoyayoḥ viśvatoyeṣu

Compound viśvatoya -

Adverb -viśvatoyam -viśvatoyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria