Declension table of ?viśvatovīrya

Deva

MasculineSingularDualPlural
Nominativeviśvatovīryaḥ viśvatovīryau viśvatovīryāḥ
Vocativeviśvatovīrya viśvatovīryau viśvatovīryāḥ
Accusativeviśvatovīryam viśvatovīryau viśvatovīryān
Instrumentalviśvatovīryeṇa viśvatovīryābhyām viśvatovīryaiḥ viśvatovīryebhiḥ
Dativeviśvatovīryāya viśvatovīryābhyām viśvatovīryebhyaḥ
Ablativeviśvatovīryāt viśvatovīryābhyām viśvatovīryebhyaḥ
Genitiveviśvatovīryasya viśvatovīryayoḥ viśvatovīryāṇām
Locativeviśvatovīrye viśvatovīryayoḥ viśvatovīryeṣu

Compound viśvatovīrya -

Adverb -viśvatovīryam -viśvatovīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria