Declension table of ?viśvatodhī

Deva

NeuterSingularDualPlural
Nominativeviśvatodhi viśvatodhinī viśvatodhīni
Vocativeviśvatodhi viśvatodhinī viśvatodhīni
Accusativeviśvatodhi viśvatodhinī viśvatodhīni
Instrumentalviśvatodhinā viśvatodhibhyām viśvatodhibhiḥ
Dativeviśvatodhine viśvatodhibhyām viśvatodhibhyaḥ
Ablativeviśvatodhinaḥ viśvatodhibhyām viśvatodhibhyaḥ
Genitiveviśvatodhinaḥ viśvatodhinoḥ viśvatodhīnām
Locativeviśvatodhini viśvatodhinoḥ viśvatodhiṣu

Compound viśvatodhi -

Adverb -viśvatodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria