Declension table of ?viśvatobāhu

Deva

MasculineSingularDualPlural
Nominativeviśvatobāhuḥ viśvatobāhū viśvatobāhavaḥ
Vocativeviśvatobāho viśvatobāhū viśvatobāhavaḥ
Accusativeviśvatobāhum viśvatobāhū viśvatobāhūn
Instrumentalviśvatobāhunā viśvatobāhubhyām viśvatobāhubhiḥ
Dativeviśvatobāhave viśvatobāhubhyām viśvatobāhubhyaḥ
Ablativeviśvatobāhoḥ viśvatobāhubhyām viśvatobāhubhyaḥ
Genitiveviśvatobāhoḥ viśvatobāhvoḥ viśvatobāhūnām
Locativeviśvatobāhau viśvatobāhvoḥ viśvatobāhuṣu

Compound viśvatobāhu -

Adverb -viśvatobāhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria