सुबन्तावली ?विश्वतश्चक्षुस्

Roma

पुमान्एकद्विबहु
प्रथमाविश्वतश्चक्षुः विश्वतश्चक्षुषौ विश्वतश्चक्षुषः
सम्बोधनम्विश्वतश्चक्षुः विश्वतश्चक्षुषौ विश्वतश्चक्षुषः
द्वितीयाविश्वतश्चक्षुषम् विश्वतश्चक्षुषौ विश्वतश्चक्षुषः
तृतीयाविश्वतश्चक्षुषा विश्वतश्चक्षुर्भ्याम् विश्वतश्चक्षुर्भिः
चतुर्थीविश्वतश्चक्षुषे विश्वतश्चक्षुर्भ्याम् विश्वतश्चक्षुर्भ्यः
पञ्चमीविश्वतश्चक्षुषः विश्वतश्चक्षुर्भ्याम् विश्वतश्चक्षुर्भ्यः
षष्ठीविश्वतश्चक्षुषः विश्वतश्चक्षुषोः विश्वतश्चक्षुषाम्
सप्तमीविश्वतश्चक्षुषि विश्वतश्चक्षुषोः विश्वतश्चक्षुःषु

समास विश्वतश्चक्षुस्

अव्यय ॰विश्वतश्चक्षुस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria