Declension table of ?viśvataspadā

Deva

FeminineSingularDualPlural
Nominativeviśvataspadā viśvataspade viśvataspadāḥ
Vocativeviśvataspade viśvataspade viśvataspadāḥ
Accusativeviśvataspadām viśvataspade viśvataspadāḥ
Instrumentalviśvataspadayā viśvataspadābhyām viśvataspadābhiḥ
Dativeviśvataspadāyai viśvataspadābhyām viśvataspadābhyaḥ
Ablativeviśvataspadāyāḥ viśvataspadābhyām viśvataspadābhyaḥ
Genitiveviśvataspadāyāḥ viśvataspadayoḥ viśvataspadānām
Locativeviśvataspadāyām viśvataspadayoḥ viśvataspadāsu

Adverb -viśvataspadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria