Declension table of ?viśvataspad

Deva

MasculineSingularDualPlural
Nominativeviśvataḥpāt viśvataḥpādau viśvataḥpādaḥ
Vocativeviśvataḥpāt viśvataḥpādau viśvataḥpādaḥ
Accusativeviśvataḥpādam viśvataḥpādau viśvataḥpādaḥ
Instrumentalviśvataḥpadā viśvataḥpādbhyām viśvataḥpādbhiḥ
Dativeviśvataḥpade viśvataḥpādbhyām viśvataḥpādbhyaḥ
Ablativeviśvataḥpadaḥ viśvataḥpādbhyām viśvataḥpādbhyaḥ
Genitiveviśvataḥpadaḥ viśvataḥpādoḥ viśvataḥpādām
Locativeviśvataḥpadi viśvataḥpādoḥ viśvataḥpātsu

Compound viśvataḥpat -

Adverb -viśvataḥpat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria