Declension table of ?viśvatanu

Deva

MasculineSingularDualPlural
Nominativeviśvatanuḥ viśvatanū viśvatanavaḥ
Vocativeviśvatano viśvatanū viśvatanavaḥ
Accusativeviśvatanum viśvatanū viśvatanūn
Instrumentalviśvatanunā viśvatanubhyām viśvatanubhiḥ
Dativeviśvatanave viśvatanubhyām viśvatanubhyaḥ
Ablativeviśvatanoḥ viśvatanubhyām viśvatanubhyaḥ
Genitiveviśvatanoḥ viśvatanvoḥ viśvatanūnām
Locativeviśvatanau viśvatanvoḥ viśvatanuṣu

Compound viśvatanu -

Adverb -viśvatanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria