Declension table of ?viśvasuvidā

Deva

FeminineSingularDualPlural
Nominativeviśvasuvidā viśvasuvide viśvasuvidāḥ
Vocativeviśvasuvide viśvasuvide viśvasuvidāḥ
Accusativeviśvasuvidām viśvasuvide viśvasuvidāḥ
Instrumentalviśvasuvidayā viśvasuvidābhyām viśvasuvidābhiḥ
Dativeviśvasuvidāyai viśvasuvidābhyām viśvasuvidābhyaḥ
Ablativeviśvasuvidāyāḥ viśvasuvidābhyām viśvasuvidābhyaḥ
Genitiveviśvasuvidāyāḥ viśvasuvidayoḥ viśvasuvidānām
Locativeviśvasuvidāyām viśvasuvidayoḥ viśvasuvidāsu

Adverb -viśvasuvidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria