सुबन्तावली ?विश्वस्तवञ्चका

Roma

स्त्रीएकद्विबहु
प्रथमाविश्वस्तवञ्चका विश्वस्तवञ्चके विश्वस्तवञ्चकाः
सम्बोधनम्विश्वस्तवञ्चके विश्वस्तवञ्चके विश्वस्तवञ्चकाः
द्वितीयाविश्वस्तवञ्चकाम् विश्वस्तवञ्चके विश्वस्तवञ्चकाः
तृतीयाविश्वस्तवञ्चकया विश्वस्तवञ्चकाभ्याम् विश्वस्तवञ्चकाभिः
चतुर्थीविश्वस्तवञ्चकायै विश्वस्तवञ्चकाभ्याम् विश्वस्तवञ्चकाभ्यः
पञ्चमीविश्वस्तवञ्चकायाः विश्वस्तवञ्चकाभ्याम् विश्वस्तवञ्चकाभ्यः
षष्ठीविश्वस्तवञ्चकायाः विश्वस्तवञ्चकयोः विश्वस्तवञ्चकानाम्
सप्तमीविश्वस्तवञ्चकायाम् विश्वस्तवञ्चकयोः विश्वस्तवञ्चकासु

अव्यय ॰विश्वस्तवञ्चकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria