Declension table of ?viśvastaghātinī

Deva

FeminineSingularDualPlural
Nominativeviśvastaghātinī viśvastaghātinyau viśvastaghātinyaḥ
Vocativeviśvastaghātini viśvastaghātinyau viśvastaghātinyaḥ
Accusativeviśvastaghātinīm viśvastaghātinyau viśvastaghātinīḥ
Instrumentalviśvastaghātinyā viśvastaghātinībhyām viśvastaghātinībhiḥ
Dativeviśvastaghātinyai viśvastaghātinībhyām viśvastaghātinībhyaḥ
Ablativeviśvastaghātinyāḥ viśvastaghātinībhyām viśvastaghātinībhyaḥ
Genitiveviśvastaghātinyāḥ viśvastaghātinyoḥ viśvastaghātinīnām
Locativeviśvastaghātinyām viśvastaghātinyoḥ viśvastaghātinīṣu

Compound viśvastaghātini - viśvastaghātinī -

Adverb -viśvastaghātini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria