Declension table of ?viśvastaghātakā

Deva

FeminineSingularDualPlural
Nominativeviśvastaghātakā viśvastaghātake viśvastaghātakāḥ
Vocativeviśvastaghātake viśvastaghātake viśvastaghātakāḥ
Accusativeviśvastaghātakām viśvastaghātake viśvastaghātakāḥ
Instrumentalviśvastaghātakayā viśvastaghātakābhyām viśvastaghātakābhiḥ
Dativeviśvastaghātakāyai viśvastaghātakābhyām viśvastaghātakābhyaḥ
Ablativeviśvastaghātakāyāḥ viśvastaghātakābhyām viśvastaghātakābhyaḥ
Genitiveviśvastaghātakāyāḥ viśvastaghātakayoḥ viśvastaghātakānām
Locativeviśvastaghātakāyām viśvastaghātakayoḥ viśvastaghātakāsu

Adverb -viśvastaghātakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria