Declension table of ?viśvasraṣṭṛ

Deva

MasculineSingularDualPlural
Nominativeviśvasraṣṭā viśvasraṣṭārau viśvasraṣṭāraḥ
Vocativeviśvasraṣṭaḥ viśvasraṣṭārau viśvasraṣṭāraḥ
Accusativeviśvasraṣṭāram viśvasraṣṭārau viśvasraṣṭṝn
Instrumentalviśvasraṣṭrā viśvasraṣṭṛbhyām viśvasraṣṭṛbhiḥ
Dativeviśvasraṣṭre viśvasraṣṭṛbhyām viśvasraṣṭṛbhyaḥ
Ablativeviśvasraṣṭuḥ viśvasraṣṭṛbhyām viśvasraṣṭṛbhyaḥ
Genitiveviśvasraṣṭuḥ viśvasraṣṭroḥ viśvasraṣṭṝṇām
Locativeviśvasraṣṭari viśvasraṣṭroḥ viśvasraṣṭṛṣu

Compound viśvasraṣṭṛ -

Adverb -viśvasraṣṭṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria