Declension table of ?viśvasphīṇi

Deva

MasculineSingularDualPlural
Nominativeviśvasphīṇiḥ viśvasphīṇī viśvasphīṇayaḥ
Vocativeviśvasphīṇe viśvasphīṇī viśvasphīṇayaḥ
Accusativeviśvasphīṇim viśvasphīṇī viśvasphīṇīn
Instrumentalviśvasphīṇinā viśvasphīṇibhyām viśvasphīṇibhiḥ
Dativeviśvasphīṇaye viśvasphīṇibhyām viśvasphīṇibhyaḥ
Ablativeviśvasphīṇeḥ viśvasphīṇibhyām viśvasphīṇibhyaḥ
Genitiveviśvasphīṇeḥ viśvasphīṇyoḥ viśvasphīṇīnām
Locativeviśvasphīṇau viśvasphīṇyoḥ viśvasphīṇiṣu

Compound viśvasphīṇi -

Adverb -viśvasphīṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria