Declension table of ?viśvaspṛś

Deva

NeuterSingularDualPlural
Nominativeviśvaspṛk viśvaspṛśī viśvaspṛṃśi
Vocativeviśvaspṛk viśvaspṛśī viśvaspṛṃśi
Accusativeviśvaspṛk viśvaspṛśī viśvaspṛṃśi
Instrumentalviśvaspṛśā viśvaspṛgbhyām viśvaspṛgbhiḥ
Dativeviśvaspṛśe viśvaspṛgbhyām viśvaspṛgbhyaḥ
Ablativeviśvaspṛśaḥ viśvaspṛgbhyām viśvaspṛgbhyaḥ
Genitiveviśvaspṛśaḥ viśvaspṛśoḥ viśvaspṛśām
Locativeviśvaspṛśi viśvaspṛśoḥ viśvaspṛkṣu

Compound viśvaspṛk -

Adverb -viśvaspṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria