Declension table of viśvasita

Deva

NeuterSingularDualPlural
Nominativeviśvasitam viśvasite viśvasitāni
Vocativeviśvasita viśvasite viśvasitāni
Accusativeviśvasitam viśvasite viśvasitāni
Instrumentalviśvasitena viśvasitābhyām viśvasitaiḥ
Dativeviśvasitāya viśvasitābhyām viśvasitebhyaḥ
Ablativeviśvasitāt viśvasitābhyām viśvasitebhyaḥ
Genitiveviśvasitasya viśvasitayoḥ viśvasitānām
Locativeviśvasite viśvasitayoḥ viśvasiteṣu

Compound viśvasita -

Adverb -viśvasitam -viśvasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria