Declension table of ?viśvasenarāj

Deva

MasculineSingularDualPlural
Nominativeviśvasenarāṭ viśvasenarājau viśvasenarājaḥ
Vocativeviśvasenarāṭ viśvasenarājau viśvasenarājaḥ
Accusativeviśvasenarājam viśvasenarājau viśvasenarājaḥ
Instrumentalviśvasenarājā viśvasenarāḍbhyām viśvasenarāḍbhiḥ
Dativeviśvasenarāje viśvasenarāḍbhyām viśvasenarāḍbhyaḥ
Ablativeviśvasenarājaḥ viśvasenarāḍbhyām viśvasenarāḍbhyaḥ
Genitiveviśvasenarājaḥ viśvasenarājoḥ viśvasenarājām
Locativeviśvasenarāji viśvasenarājoḥ viśvasenarāṭsu

Compound viśvasenarāṭ -

Adverb -viśvasenarāṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria