Declension table of ?viśvasena

Deva

MasculineSingularDualPlural
Nominativeviśvasenaḥ viśvasenau viśvasenāḥ
Vocativeviśvasena viśvasenau viśvasenāḥ
Accusativeviśvasenam viśvasenau viśvasenān
Instrumentalviśvasenena viśvasenābhyām viśvasenaiḥ viśvasenebhiḥ
Dativeviśvasenāya viśvasenābhyām viśvasenebhyaḥ
Ablativeviśvasenāt viśvasenābhyām viśvasenebhyaḥ
Genitiveviśvasenasya viśvasenayoḥ viśvasenānām
Locativeviśvasene viśvasenayoḥ viśvaseneṣu

Compound viśvasena -

Adverb -viśvasenam -viśvasenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria