Declension table of ?viśvasākṣin

Deva

NeuterSingularDualPlural
Nominativeviśvasākṣi viśvasākṣiṇī viśvasākṣīṇi
Vocativeviśvasākṣin viśvasākṣi viśvasākṣiṇī viśvasākṣīṇi
Accusativeviśvasākṣi viśvasākṣiṇī viśvasākṣīṇi
Instrumentalviśvasākṣiṇā viśvasākṣibhyām viśvasākṣibhiḥ
Dativeviśvasākṣiṇe viśvasākṣibhyām viśvasākṣibhyaḥ
Ablativeviśvasākṣiṇaḥ viśvasākṣibhyām viśvasākṣibhyaḥ
Genitiveviśvasākṣiṇaḥ viśvasākṣiṇoḥ viśvasākṣiṇām
Locativeviśvasākṣiṇi viśvasākṣiṇoḥ viśvasākṣiṣu

Compound viśvasākṣi -

Adverb -viśvasākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria